A 490-8 Adhyātmarāmāyaṇa (Brahmastutiṭīkā)

Manuscript culture infobox

Filmed in: A 490/8
Title: Brahmastuti
Dimensions: 17.2 x 10.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1601
Remarks:


Reel No. A 490/08

Inventory No. 12659

Title Adhyātmarāmāyaṇa (Brahmastutiṭīkā)

Remarks

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material parer

State complete

Size 17.2 x 10.8 cm

Binding Hole(s)

Folios 8

Lines per Folio 8

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1601

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||

brahmauvāca(!) || ślo°° ||

vaṃde devaṃ, viṣṇum aśeṣasthitihetuṃ, tvāmadhyātma jñānibhiraṃtarhṛdibhāvyaṃ || heyāheyadvaṃdvavihinaṃ paramekaṃ sattāmātraṃ sarvahṛdisthaṃ dṛśirūpaṃ || 1 || (exp. 3t1–3)


«End»


śraddhāyukto yaḥ paṭhatīmaṃ stavam ādyaṃ brāhmaṃ brahmajñānavidhānaṃ bhuvimarthyaḥ || rāmaṃ rāmaṃ kamitakāmapradamīśaṃ dhyātvā dhyātā pātakajālair vigataḥ syāt || 9 || ṭī°° ||

brāhmaṃ brahmakṛtaṃ | brahmajñānavidhānaṃ tajjanakaṃ | kāmitakāmapradaṃ abhi(!)ṣṭavastudātāraṃ | tādṛśaṃ dhyātvā yaḥ paṭhati sa dhyātā puruṣaḥ pātakajālair vigataḥ hīnaḥ syāt || 9 || (exp. 8b2–7)


«Colophon»


iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṃḍe brahmastuti trayo(!) sargaḥ || śrīkṛ°° || (exp. 8b7–8)





Microfilm Details

Reel No. A 490/08

Date of Filming 01-03-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-09-2012

Bibliography